भारतीय मेकअप कैसे करे ?

Образ индианки Eyebrows

भारतीयशैल्या मेकअपः प्रेमविषये चलच्चित्रस्य मोहकसौन्दर्यस्य इव अनुभूयमानस्य अवसरः अस्ति। मेकअपः रङ्गिणी अस्ति, नित्यप्रयोगाय अनुचितः, परन्तु शैलीकृतस्य पार्टी, असामान्यफोटोसेट्, रहस्यमयभारतस्य भावनायां विवाहस्य आवश्यकतां पूरयति।

भारतीयशैल्या मेकअपस्य विशेषताः

भारतीयः श्रृंगारः स्थापितानां परम्पराणां अनुसरणं करोति, स्वकीया मौलिकता अस्ति, येन रूपं आकर्षकं कर्तुं शक्यते ।

मेकअप-प्रयोगस्य तकनीके निपुणतायै निम्नलिखित-विशेषतानां गणना क्रियते । 

  • अधरेषु नेत्रेषु च बलं दीयते;
  • निर्मितं प्रतिबिम्बं गृहीत्वा अलङ्कारिकप्रसाधनसामग्रीणां वर्णाः चयनिताः भवन्ति;
  • त्वक् सम्यक् स्निग्धा कोमलं च भवेत्; 
  • मेकअपस्य गभीराः छायाः त्वक् कृते उपयुक्ताः सन्ति, अतः स्वयमेव चर्मकारः अथवा कृष्णा आधारः उपयुज्यते;
  • बिन्दी ललाटस्य केन्द्रे आकृष्यते; 
  • स्फटिक, स्पार्कल्स, झिलमिलाहट सक्रिय रूप से प्रयोग किया जाता है।

भारतीयस्य प्रतिबिम्बं कृष्णवर्णीयायाः बालिकायाः ​​कृते सर्वोत्तमम् उपयुक्तम् अस्ति – प्राच्यविशेषतायुक्तायाः श्यामलायाः ।

भारतीय बिन्दी कीदृशी भवति : १.

एकस्य भारतीयस्य प्रतिबिम्बम्

भारतीय श्रृंगार के मुख्य सिद्धान्त

अत्र अनेके नियमाः सन्ति, येषां अनुसरणं कृत्वा, भवान् भारतीयत्वेन “पुनर्जन्म” कर्तुं शक्नोति:

  • नेत्रयोः अधरयोः च समानरूपेण तीव्रतापूर्वकं प्रकाशयतु, नेत्रयोः उपरि अधिकव्यञ्जकतया अधिकविस्तारेण च चित्रं कृत्वा;
  • भ्रूभङ्गस्य विशेषतावक्रतायाः स्पष्टसमोच्चयस्य च रूपरेखां कर्तुं विशेषं ध्यानं ददातु;
  • छायायाः अनेकप्रकारस्य उपयोगं कुर्वन्तु (एकस्मात् छायातः अन्यस्मिन् छायायां सुचारुसंक्रमणेन सह);
  • बदामाकारनेत्रं चेत् शरैर्च्छाययेत् ।

भारतीयमेकअप इत्यत्र उज्ज्वलाः अलङ्कारिकप्रसाधनसामग्रीः उपयुज्यन्ते, परन्तु अम्लस्वरः नास्ति ।

भारतीय श्रृंगारः फोटो

भारतीयशैल्या सम्यक् निष्पादितं मेकअपं स्त्रियाः मुखस्य सिद्धतायाः उपरि बलं ददाति।
प्रयुक्तानि सौन्दर्यप्रसाधनानि आभूषणानि च, वस्त्राणि एकं समूहं निर्मान्ति।

भारतीय श्रृंगार 1
भारतीय श्रृंगार 2
भारतीय श्रृंगार 3
भारतीय श्रृंगार 4
भारतीय श्रृंगार

उत्पादों एवं सौंदर्य प्रसाधनों का चयन

मेकअप वर्णः सौन्दर्यप्रसाधनस्य चयनस्य उपरि निर्भरं भवति। नित्यप्रयोगाय सौन्दर्यप्रसाधनसमूहं कर्तुं न शक्यते: छायाः रङ्गिणः न भवन्ति, प्रभावः च अल्पायुषः भवति ।

भारतीयमेकअपस्य कृते अलङ्कारिकसाधनानाम् चयनं भवति : चूर्णं, आधारः, लिपस्टिकस्य उज्ज्वलछायाः, छायाः – मुखस्य विशेषतासु बलं दातुं प्रयुक्तः समग्रसङ्कुलः

छायाः

सौन्दर्यस्य छायाकरणाय छायाः प्रयुज्यन्ते ये नेत्रवर्णेन सह मिलित्वा विशालाः, आकर्षकाः भवन्ति ।

मेकअपः सुन्दरः दृश्यते यदि त्वक्वर्णानुसारं छायानां छाया चयनिता भवति।

कृष्णा छाया: .

  • टेराकोटा ;
  • जैतून;
  • आरुक;
  • वालुका;
  • रजतवर्णीयः;
  • स्वर्णिम;
  • विवर्णगुलाबी;
  • लघु नीलम् ।

लघु छाया के साथ प्रयोग करें:

  • हरित;
  • पीतं;
  • शोण।

पोमेडः

अधरं सुन्दरं भवेत्, परन्तु प्राकृतिकं भवेत्, अतः प्राकृतिकछायासु (किन्तु अत्यन्तं विवर्णं न) उज्ज्वलवर्णाः, अधररञ्जनानि च द्वौ अपि उपयुज्यन्ते ।

अधरेभ्यः आयतनं वर्णं च दातुं येषां वर्णानाम् उपयोगः मोती-मातृ-बनावटः भवति ।

  • रक्त;
  • शोण;
  • प्रवाल;
  • साटिन;
  • मखमल समाप्त।

बिन्दी

बिन्दी आशीर्वाद, बुद्धि एवं नकारात्मकता से रक्षा का लक्षण है। पुरा विवाहिता स्त्रियः ललाटमध्ये चिह्नं आकर्षयन्ति स्म । सम्प्रति संस्कारमूल्यं नष्टम् अस्ति ।

बिन्दी

बिन्दी भूषण एवं मेकअप का अंतिम भाग माना जाता है, यह विभिन्न रूपों में किया जाता है – गोल या अश्रु आकार का।

अद्यत्वे बिन्दुस्य स्थाने बहुधा बहुमूल्यशिलानां अद्वितीयसंरचना प्रयुक्ता भवति, तेषां अनुकरणं वर्णितानां अचित्रितानां च स्फटिकानाम् ।

अलङ्कारः

भारतीय मेकअप की कल्पना आभूषणों के बिना असम्भव है – परम्परा को श्रद्धांजलि। कुण्डलानां स्वागतं नासिकायां, कर्णेषु, हस्तेषु कङ्कणानि – न्यूनातिन्यूनं।

भारतीयः यावन्तः आभूषणं धारयति तावत् अधिकं विश्वसनीयं सुखी च भवति इति मन्यते । परम्परानुसारं शरीरस्य प्रत्येकं भागं अलङ्कृतम् अस्ति । एतेन “शृङ्गारः” प्रतिबिम्बितः – १६ वस्तूनाम् एकः समुच्चयः, यः विवाहितायाः महिलायाः वा वधूयाः वा अलङ्कारस्य मानकं मन्यते ।

तर्कसंगत रूप से संयुक्त आधुनिक एवं क्लासिक आभूषण:

  • शिरःभूषणम्;
  • विविधानि कुण्डलानि वलयानि च;
  • हाराः;
  • लटकनानि ।

ते राष्ट्रवस्त्रैः सह आधुनिकवस्त्रैः सह, यथा जीन्स-वस्त्रैः सह च धारयन्ति ।

बिन्दी कथं सम्यक् प्रयोक्तव्यम् ?

शास्त्रीयबिण्डीवर्णः रक्तवर्णः अथवा बर्गण्डीवर्णीयः भवति । सम्यक् वृत्तं प्राप्तुं परम्परानुसारं अङ्गुलीयपुटेन वा स्तम्भेन वा चिह्नं प्रयोज्यते । चित्राणां चित्राणां कृते पेन्सिलस्य, चूर्णस्य च उपयोगः भवति ।

अद्यतनबिन्दीः डिजाइनतत्त्वरूपेण प्रतीयन्ते – ते वस्त्रस्य, आभूषणस्य, रूपस्य च वर्णेन सह सङ्गताः भवन्ति ।

बिन्दी

बिन्दुस्य कुशलप्रयोगेन मुखस्य विशेषताः सम्यक् भवति : १.

  • नेत्रे निकट या गभीर सेट होते हैं – बिन्दी ललाट के मध्य तक उठाया जाता है;
  • निम्न ललाट – मध्यम आकार का चयन किया जाता है या खुला काम या अंडाकार बिन्दु खींचा जाता है;
  • विशालः बिन्दी दीर्घं मुखं अलङ्कयिष्यति, विस्तृत-अन्तरालनेत्रैः, उच्चैः ललाटैः, लघु-स्थूल-ओष्ठैः च सह;
  • अ-अण्डाकार-मुखं कृश-अधरं प्रतिरूप-बिन्दीं सौन्दर्यं ददाति ।

उपरि बिन्दी अपि प्रयुज्यन्ते, ये वृत्तरूपेण, अण्डाकाररूपेण, अर्धचन्द्ररूपेण वा त्रिकोणरूपेण वा निर्मिताः, प्रतिमानाभिः चित्रिताः अथवा शिलाभिः अलङ्कृताः भवन्ति ।

भारतीय नेत्र श्रृंगार तकनीक

मेकअप-प्रयोगस्य तकनीकेन भवान् स्वनेत्रयोः आकारं कर्तुं शक्नोति येन ते व्यञ्जक-विशाल-नेत्र-आकर्षक-रूपेण दृश्यन्ते । 

बाणाः

नेत्रबदामाकारं दृष्टिगहनं च बलं दत्त्वा बाणः आकृष्यते । समोच्चः विशेषापेक्षायाः अधीनः भवति : रेखाः निरन्तराः सन्ति, दोषरहिताः । 

आवेदन नियमः १.

  • ऊर्ध्व-अधो-पक्ष्मयोः उपरि पलकरेखायाः, नेत्रस्य अन्तः कोणस्य च सह बाणं आकर्षयन्तु;
  • अग्रं न दीर्घं चक्षुः परं प्रसृतं मन्दिरं प्रति गच्छेत् ।

नेत्रप्रकारानुसारेण बाणस्य स्थूलता चयनं भवति । यदि ते निकटतया स्थापिताः सन्ति तर्हि रेखा मध्यतः कृशतया बाह्यधारपर्यन्तं गच्छति । यदि विस्तृत – रेखा ठोस, घनी होती है।

बाणान् आकर्षयितुं कृष्णवर्णाः कृष्णवर्णाः वा कृष्णवर्णाः वा उपयुज्यन्ते ।

  • द्रव नेत्ररेखा;
  • विशेष रङ्गाः;
  • मार्कर लाइनर। 

बाणानां चित्रणार्थं विडियो निर्देशः : १.

अन्तः समोच्च का लाइनर

नेत्रेषु अधिकं बलं दातुं श्लेष्मझिल्लीं कयालेन – मृदुसमोच्चपेन्सिलेन – समोच्चया सह आनयन्ति । नेत्रस्य वर्णस्य आधारेण आईलाइनरस्य चयनं भवति : १.

  • अन्धकार – जेट काला;
  • light – brown, ग्रे.

उज्ज्वलछायायाः प्रयोगे नेत्रस्य सम्पूर्णसमोच्चयेन नेत्ररेखाकरणं भवति ।

काजल के साथ म्यूकोसा को सही ढंग से कैसे लाये :

धूमकेतुः हिमः

धूमकेतुः नेत्रमेकअपः नेत्रयोः सौन्दर्यं बोधयति, लघुदोषान् च गोपयति। “धूम्रनेत्राणि” मेकअप-प्रविधिः पंखयुक्तछायासु आधारिता अस्ति येषु लघुछायातः कृष्णछायापर्यन्तं सुचारुरूपेण संक्रमणं भवति ।

धूमकेतुः हिमः कस्यापि छायायां निर्मितः भवति, नेत्रवर्णं, त्वचाप्रकारं च गृहीत्वा । नेत्रयोः बाह्यकोणाः दृग्गतरूपेण उत्थापिताः भवन्ति, दोषान् गोपयन्ति, तेषां आकारं सम्यक् कुर्वन्ति । 

छायाः प्रयुज्यन्ते- १.

  • धूसर;
  • बेजवर्णः;
  • उज्ज्वल रंग – गुलाबी, बैंगनी, पन्ना।

अश्रुबिन्दु-आकारस्य नेत्र-मेकअपस्य कृते बाह्य-कोणे स्थिते धूमकेतु-क्षेत्रे एकाग्रतां कुर्वन्तु ।

“धूम्रनेत्र” की तकनीक पर वीडियो निर्देश:

पलकाः

भारतीयशैल्या मेकअपः स्थूल-दीर्घ-पलकयोः उज्ज्वलतया बलं ददाति । ते कतिपयेषु स्तरेषु तीव्ररूपेण कलङ्किताः भवन्ति । काजलं दीर्घीकरणप्रभावेन चयनितं भवति, नेत्रवर्णानुसारं छाया चयनिता भवति।

भवन्तः मिथ्यापक्ष्माणां उपयोगं कर्तुं शक्नुवन्ति, येन रूपं आकर्षकं आकर्षणं भवति।

पलकानां निर्माणं कथं करणीयम् येन ते स्थूलाः दीर्घाः च भवन्ति :

हल्के झिलमिलाती छायाएँ

लघु झिलमिल छायाओं को दृग्गत रूप से प्रयोजित करने से नेत्रों को विस्तारित किया जाता है।

भारतीयमेकअप इत्यत्र क्षैतिजं नेत्रछायाप्रविधिः उपयुज्यते ।

डिजाइन विधिः १.

  1. कृष्णतरछाया सह एकं क्रीजं आकृष्य नेत्रस्य बाह्यकोणे संयोजयन्तु ।
  2. लघु झिलमिलाती छायाओं के साथ पलक (चल) आवरण।

स्वर-वर्ण-संक्रमणं स्निग्धं मृदुं च कर्तुं छायाकरणं क्रियते ।

छायाप्रयोगस्य क्षैतिजप्रविधिस्य उपयोगविषये विडियोनिर्देशः : १.

ओष्ठ मेकअप

अधरेभ्यः इष्टं आयतनं व्यञ्जकत्वं च दातुं ते अधररञ्जनानां उज्ज्वलछायाभिः चित्रिताः भवन्ति ।

अधर तकनीकः १. 

  1. विशेष आधार को प्रयोजित करें।
  2. एकेन नेत्ररेखायाः सह समोच्चं प्रकाशयन्तु यत् एकं स्वरं कृष्णतरं चयनितम् अस्ति।
  3. लिपस्टिक (ब्रश के साथ) लगाएं।

अधरस्य उपरि मुक्ताकान्तिः प्रयोज्यते । दृग्दृष्ट्या अधरं वर्धयति मोहकत्वं च ददाति ।

नेत्रप्रसाधनच्छायाभिः सह अधरवर्णं संयोजयेत् ।

पारम्परिक भारतीय मेकअप कैसे बनाये ?

भारतीय मेकअप उज्ज्वल, समृद्ध एवं विविध है। समृद्धैः आभूषणैः, रङ्गिभिः साडीभिः च सह मिलित्वा कल्पनायाः स्थानं ददाति ।

क्रियाक्रमम् अनुसृत्य भारतीयं मेकअपं कर्तुं सुलभम् अस्ति :

  1. त्वचा को शुद्ध करें, दुग्ध लगाकर, मॉइस्चराइजर लगाएं।
  2. भ्रुवोः आकारं गोपनीयेन सम्यक् कृत्वा तेन ललाटं ऊर्ध्वपलकं च प्रकाशयेत् ।
  3. नग्नछायाभिः सह एकं क्रीजं आकर्षयन्तु, बाह्यकोणेन सह संयोज्य।
  4. नेत्रयोः बाह्यकोणे कृष्णच्छायाम् आकर्षयतु।
  5. अन्तः कोण पर हल्की छायाएं लगाएं।
  6. स्पार्कलिंग – चलने वाले नेत्रपलक के मध्य में लगाएं।
  7. नेत्ररेखायाः सह ऊर्ध्वपक्ष्मस्य उपरि बाणं आकर्षयन्तु।
  8. ऊर्ध्वपक्ष्मस्य छायासु स्फुरणं प्रयोजयन्तु।
  9. कायल इत्यनेन पलकरेखायाः (अधः) बाणं आकर्षयन्तु, तान् बाह्यकोणे संयोजयन्तु ।
  10. ऊर्ध्वपक्ष्मेषु दीर्घकरणं कृष्णवर्णीयं काजलं प्रयोजयन्तु, मिथ्यापक्ष्माणि प्रयोजयन्तु, ऊर्ध्वपलकयोः पुनः काजलं प्रयोजयन्तु ।
  11. मुख, कण्ठ एवं ओष्ठ पर फाउण्डेशन लगाएं।
  12. Concealer T-zone मध्ये तथा नेत्रयोः परितः “दोषान्” दूरीकरोतु।
  13. टी-जोने, नेत्रयोः परितः आधारं प्रयोजयन्तु तथा च, चालनगत्या स्पञ्जस्य उपयोगेन, मिश्रणं कुर्वन्तु।
  14. मुख, कण्ठ, décolleté चूर्ण करें।
  15. गण्डहड्डी एवं टी-जोन को ब्रोंजर से हाइलाइट करें।
  16. गण्डास्थिषु (किञ्चित् उच्चतरं), अधरस्य उपरिभागे, नासिकायां हाइलाइटरं प्रयोजयन्तु।
  17. गण्डों के “सेब” पर लाज के साथ बल दें।
  18. अधरस्य सीमां रूपरेखां कृत्वा उज्ज्वलवर्णयुक्तेन अधररञ्जनेन मेकअपं कुर्वन्तु।

भारतीय मेकअप बनाने के लिये स्टेप बाई स्टेप वीडियो:

https://www.youtube.com/watch?v=aqggiY7S8Es&फीचर=एम्ब_लोगो

सामान्य त्रुटियाँ 

स्वयमेव भारतीयमेकअपं कुर्वन् प्रायः निम्नलिखितदोषाः भवन्ति ।

  • विषमता । समरूपता सर्वेषु व्यक्ता भवेत्- केशेषु, श्रृंगारेषु, आभूषणेषु।
  • विवर्णोष्ठाः । अधरं विशेषं महत्त्वं दत्तं भवति- ते उज्ज्वलाः विशिष्टाः च भवन्ति।
  • अत्यधिकं ब्लशं प्रयोक्तुं गण्डस्य अस्थिषु च हाइलाइट् करणम्। सर्वं “गोलम्” भवेत् ।
  • “भग्न” भ्रू रेखा। रेखानां स्निग्धता भारतीयमहिलानां निर्माणस्य महत्त्वपूर्णः भागः अस्ति अतः तीक्ष्णः ज्यामितीयः आकारः अस्वीकार्यः अस्ति ।

सहायक संकेत

भारतीयशैल्या निर्मितस्य मेकअपस्य एकं विशेषता अस्ति यत् उज्ज्वलतमवर्णानां छायानां च सक्रियरूपेण उपयोगः भवति । कांस्यत्वक्स्वरः, समृद्धवर्णछायाः, घनपक्ष्माणि – एतत् सर्वं मेकअप-मध्ये वर्तते। एतदर्थम् : १.

  • एक झिलमिलाती चूर्ण का प्रयोग करें जिसमें परावर्तक सुवर्ण या रजत कण होते हैं (समाप्त करें);
  • चूर्णं प्रयोक्तुं, नेत्रयोः अधः कृष्णबिन्दुः गोपयित्वा, दोषान् मुखौटं कृत्वा;
  • भारतीयमेकअपस्य कृते छायानां बनावटः अत्यन्तं स्निग्धः अस्ति; 
  • भारतीयमहिलानां कृते कांस्यं, टेराकोटा-छायाः प्राथमिकता अस्ति;
  • मुखस्य आकारानुसारं नेत्ररेखारेखाः भिन्नाः भवितुम् अर्हन्ति;
  • पलमग्राणि ऊर्ध्वं मोचयितुं श्रेयस्करम्।

भारतीयः श्रृंगारः स्पष्टः, मोहकः, तत्सह स्त्रीत्वं च भवति । नेत्रयोः अधरयोः च रेखासु बलं ददाति, तान् अधिकं व्यञ्जकं करोति, दोषान् सम्यक् कर्तुं शक्नोति तथा च स्त्रियं विदेशीयपुष्परूपेण परिणतुं समर्थः भवति

Rate author
Lets makeup
Add a comment