नग्न मेकअप लगाने की विशेषताएं

Особенности нюдового макияжаFashion

नग्नता इति मेकअपस्य प्रकारः महिलानां मध्ये सर्वाधिकं लोकप्रियः अस्ति । प्रत्येका महिला, परीक्षण-त्रुटि-द्वारा, सौन्दर्यप्रसाधन-प्रयोगाय युक्तीः चयनं करोति तथापि प्राकृतिक-प्रभावं प्राप्नोति, यत् एषा तकनीकः प्राप्तुं साहाय्यं करोति

Contents
  1. नग्न मेकअप किम् ?
  2. नग्न श्रृंगार के लाभ
  3. नग्नमेकअपं निर्मातुं भवतः किं आवश्यकम् ?
  4. प्राकृतिकं नग्नमेकअपं निर्मातुं भवतः किं किं प्रसाधनसामग्री आवश्यकी अस्ति?
  5. उपकरणाः
  6. त्वचा की तैयारी
  7. मूलभूत तकनीकाः (फोटो वा विडियो वा सह चरण-दर-चरण-निर्देशाः)
  8. दिवा नग्न
  9. सायं नग्न
  10. केशवर्णेन मेकअपस्य विशेषताः
  11. गोरेणां कृते
  12. श्यामलाभ्यः
  13. कृष्णकेशानां स्त्रियाणां कृते
  14. गोरी-केशानां कृते
  15. विभिन्न त्वचा प्रकारों के लिए मेकअप टिप्स
  16. प्रकाशः
  17. स्वर्ति
  18. तिमिर
  19. नग्न नेत्र रंग
  20. नीलस्य धूसरस्य च कृते
  21. हरितनेत्रे
  22. भूरे नेत्रे
  23. रोचक नग्न विकल्प
  24. नाजुक मेकअप
  25. हल्का मेकअप
  26. उज्ज्वल मेकअप
  27. बाणैः सह
  28. सेक्विन के साथ
  29. स्वेदेन सह
  30. व्यक्तिगत भागों पर नग्न उच्चारण बनाना
  31. मुखं
  32. अधरः
  33. नेत्राः
  34. भ्रूभङ्गः
  35. नग्न मेकअप भिन्नताएँ
  36. गुलाबी रंगों में
  37. आरुक
  38. पिङ्गल
  39. शैत्यम्‌
  40. उष्णम्‌
  41. हल्के नग्न मेकअप लगाते समय मुख्य त्रुटियाँ

नग्न मेकअप किम् ?

नग्न मेकअप अथवा, यथा अपि उच्यते, मेकअप विना मेकअप। प्राकृतिकसौन्दर्यस्य उपरि बलं दातुं अस्य उद्देश्यम् अस्ति । एतादृशे मेकअपे लघु, पेस्टल् वर्णानाम् उपयोगः भवति ।
नग्न मेकअप की विशेषताएँ

नग्नस्य मुख्यं कार्यं अपूर्णतां निवारयितुं योग्यतां बोधयितुं च भवति ।

नग्न श्रृंगार के लाभ

नग्नमेकअपस्य अन्यप्रकारस्य मेकअपस्य इव तस्य पक्षपातः च अस्ति । अस्य लाभस्य विषये वदामः – १.

  • तेन सह मुखं अतिभारितं न दृश्यते।
  • ताजगीं योजयति।
  • प्राकृतिक सौन्दर्य को बढ़ाता है।
  • प्रतिदिनस्य कृते उपयुक्तम्।

नग्नमेकअपं निर्मातुं भवतः किं आवश्यकम् ?

नग्न मेकअप कृते कतिपयानि सौन्दर्यप्रसाधनानि, उपकरणानि च आवश्यकानि भवन्ति। यथा साधनानि, तेषां वास्तविकं महत्त्वं नास्ति, अतः सामान्यप्रयोजनस्य ब्रश इत्यादयः कार्यं कर्तुं शक्नुवन्ति परन्तु मेकअपः विशेषः भवितुम् आवश्यकः।

प्राकृतिकं नग्नमेकअपं निर्मातुं भवतः किं किं प्रसाधनसामग्री आवश्यकी अस्ति?

न उज्ज्वलवर्णानां, बहुवर्णकयुक्तानां वा उत्पादानाम् आवश्यकता वर्तते । भवतः केवलं प्राकृतिकवर्णानां आवश्यकता भविष्यति ये त्वचास्वरस्य अनुकूलाः सन्ति।

  • टोन क्रीम। सघन एवं निरन्तर साधन काम नहीं करेगा, नग्न श्रृंगार बस यह नहीं सहते। लघु बनावटों का प्रयोग करना श्रेयस्कर है।
  • गोपनीयम् । तेन भवन्तः यत्किमपि त्वचादोषं गोपयितुं शक्नुवन्ति । भवतः त्वचास्वरात् किञ्चित् लघुतरं उत्पादं चिनुत।
  • चूर्णम् । न सर्वेभ्यः युक्तं विशेषतः स्निग्धत्वचम् ।
  • लज्जनम् । नग्नतायां ते अतीव महत्त्वपूर्णां भूमिकां निर्वहन्ति। मृदुगुलाबी अथवा आड़ू छाया सुयोग्य होती है।
  • हाइलाइटर। भवतः लघु, ठोस हाइलाइटरस्य आवश्यकता भविष्यति। दैनिकसंस्करणस्य कृते हाइलाइटरे बृहत् सेक्विन् न भवितव्यम् ।
  • पोमेडः । नग्नमेकअपस्य कृते अधरस्य छाया उपयुक्ता भवति, या अधरस्य प्राकृतिकवर्णात् किञ्चित् कृष्णतरं वा, किञ्चित् उज्ज्वलतरं वा भवति ।
  • अधर पेन्सिल . स्वरेण अधररञ्जनस्य सङ्गतिं कर्तव्यम्, अधरवर्णे अपि भवितुम् अर्हति।
  • छायाः । छायानां पॅलेट् सौम्यः भवेत्, अधिकांशतः, बेजवर्णीयः, वालुकायुक्तः उत्पादः भवति ।
  • मसिः । नग्नमेकअपार्थं कृष्णवर्णीयं भूरेण च काजलं चिन्वितुं शक्नुवन्ति ।
  • भ्रूभङ्गस्य कृते जेल्। पारदर्शकं भ्रूजेल् वा भूरेण वर्णेन सह वा क्रेतुं योग्यम् अस्ति । इदं प्रत्यक्षतया भ्रूभङ्गस्य प्राकृतिकवर्णस्य उपरि निर्भरं भवति, अर्थात् यदि भवतः स्थूलं कृष्णं च भ्रूभङ्गं भवति तर्हि पारदर्शकं जेल् चयनं कुर्वन्तु।

उपकरणाः

उपकरणैः वयं विविधाः ब्रशाः, स्पञ्जाः, ब्रशाः च अभिप्रेतवन्तः । यदि भवतः समीपे पूर्वमेव पर्याप्तं साधनं अस्ति, तर्हि भवन्तः तान् नग्नमेकअपार्थं अनुकूलितुं शक्नुवन्ति। भवतः आवश्यकता भविष्यति : १.

  • टोन लगाने के लिए स्पंज या ब्रश। ब्रुशस्य तु सघनराशिना सह चयनं श्रेयस्करम्।
  • लिपस्टिक लगाने हेतु ब्रश। सपाटं चयनं श्रेयस्करम्, भवन्तः अपि beveled, ब्रशं कर्तुं शक्नुवन्ति।
  • ब्लश ब्रश। एकं विशालं, सघनरूपेण पैक्ड् किन्तु मृदु ब्रशं प्राप्नुवन्तु।
  • छाया ब्रश। लघुः मध्यमः भ्रूभङ्गः ब्रशः सर्वोत्तमः कार्यं करोति ।

त्वचा की तैयारी

मेकअपः प्राकृतिकरूपेण दृश्यते तथा च त्वचायां सम्यक् उपयुक्तः भवेत् – पिण्डरूपेण अनियमितानां निर्माणं विना त्वक् सम्यक् सज्जीकर्तुं आवश्यकम्। एतत् कतिपयेषु चरणेषु कर्तुं श्रेयस्करम् अस्ति :

  • शुद्धिकरणम् । फेन, जेल इत्यादीनां शुद्धिकरणानाम् उपयोगं कुर्वन्तु ।
  • जलीकरणम् । सीरमस्य वा मॉइस्चराइजरस्य वा उपयोगेन मुखस्य त्वचां, तथा च बामस्य वा स्वच्छतायुक्तस्य अधरस्य वा साहाय्येन अधरस्य त्वचां च आर्द्रीकरणं कर्तुं योग्यम् अस्ति
  • मालिश। आर्द्रीकरणस्य अवस्थायां वा तदनन्तरं वा आरभ्यतुं शक्यते । नासिका, गण्डास्थि, ललाटस्य क्षेत्रं हस्तेन अपि च रोलरस्य वा गौचे इत्यस्य वा साहाय्येन अपि कार्यं कर्तुं शक्नुवन्ति ।

कस्यापि मेकअपस्य कृते त्वचायाः सज्जीकरणं
सर्वाधिकं महत्त्वपूर्णं सोपानम् अस्ति ।

मेकअपार्थं त्वचां सज्जीकरोति

मूलभूत तकनीकाः (फोटो वा विडियो वा सह चरण-दर-चरण-निर्देशाः)

विशेषाणि तकनीकानि मेकअप-प्रयोगस्य प्रक्रियां सुलभं कर्तुं त्वरितं च कर्तुं साहाय्यं कुर्वन्ति । प्रत्येकस्य प्रकारस्य मेकअपस्य स्वकीया युक्तिः भवति, अतः भवद्भिः अनेकानि सूक्ष्मतानि गृहीतव्यानि । अधुना द्वयोः प्रकारयोः मेकअपस्य कृते तकनीकाः विचारयन्तु।

दिवा नग्न

मेकअप में सजावटी सौंदर्य प्रसाधनों का न्यूनतम उपयोग होता है, यह सरल एवं बनावट में हल्का होना चाहिए। मुख्यप्रविधिं प्रति गच्छामः : १.

  • चर्म। प्रथमं मुखस्य उपरि उपयुक्तं आधारं प्रयोजयन्तु । प्रत्येकस्य क्षेत्रस्य कृते एकः लघुः बिन्दुः पर्याप्तः अस्ति । ततः स्पञ्जेन वा ब्रशेन वा उत्पादं त्वक् उपरि समानरूपेण डब्बिंग्-गत्या प्रसारयन्तु । शेषं कण्ठक्षेत्रे वितरितुं शक्यते । यदि भवतः किमपि रक्तता अस्ति वा कृशः अर्धपारदर्शी त्वचा अस्ति तर्हि गोपनीयं प्रयोजयन्तु । सेबयोः उपरि किञ्चित् ब्लशं प्रयोजयन्तु। एतत् किञ्चित् स्मितं कृत्वा कर्तव्यम् ।
  • नेत्राः। आड़ू अथवा बेज छाया नेत्रस्य बाह्यकोणं कृष्णं कर्तुं शक्नोति, अतः रूपं अधिकं व्यञ्जकं दृश्यते। दिवा मेकअप-कार्य्ये भवद्भिः बृहत् परिमाणेन काजलस्य उपयोगः न करणीयः । केशेषु लघुतया गन्तुं योग्यं यथा तेषु उत्पादः मुद्रितः भवति।
  • भ्रूभङ्गः । विशेषतः प्राकृतिकरूपेण कृष्णवर्णं चेत् भ्रूभङ्गं पेन्सिलेन आकारयितुं न आवश्यकम् । परन्तु, यदि भवन्तः पेन्सिलस्य उपयोगं कर्तुं गच्छन्ति तर्हि भ्रूभङ्गस्य अधः धारं अन्ते च अधिकं ध्यानं ददतु। भ्रूस्य आरम्भं बहु न कठिनं कुर्वन्तु। मेकअप-विषये सर्वाधिकं महत्त्वपूर्णं वस्तु भ्रू-जेल्-इत्यस्य उपयोगः भवति । भ्रूभङ्गं प्रथमं उपरि कङ्कणं करणीयम्, ततः केशान् स्वाभाविकदिशि स्थापयित्वा आकारं दातुं महत्त्वपूर्णम् ।
  • अधरः । दिवा नग्नस्य कृते अधरपेन्सिलः एव पर्याप्तः भविष्यति। तेषां केवलं अधरस्य समोच्चयेन सह गमनस्य आवश्यकता वर्तते, भवन्तः समोच्चयात् किञ्चित् परं गन्तुं शक्नुवन्ति, मुख्यं वस्तु अतिशयेन न कर्तव्यम्। यदि पेन्सिलस्य वर्णः अधरस्य प्राकृतिकवर्णात् लक्ष्यतया भिन्नः भवति तर्हि पेन्सिलस्य वर्णेन अधररञ्जनेन स्थानं पूरयन्तु । दिवा ओष्ठमेकअपं कुर्वन्ति केचन बालिकाः नियमितरूपेण ओष्ठचमकस्य उपयोगं कुर्वन्ति।

मेकअपस्य अन्ते भवन्तः चूर्णस्य उपयोगं कर्तुं शक्नुवन्ति । विशेषतः यदि भवतः त्वचा अतीव स्निग्धा अस्ति तथा च यदि भवान् कार्ये दीर्घदिनस्य योजनां करोति, यस्मिन् काले मेकअपः परिपूर्णः एव तिष्ठति तर्हि एतत् आवश्यकम्। हल्के नग्नस्य विडियो उदाहरणम् : https://youtu.be/xBxs1HTluWk

सायं नग्न

सायं मेकअपः दिवा मेकअपतः स्वस्य समृद्ध्या भिन्नः भवति । अस्य अर्थः अस्ति यत् अस्य प्रकारस्य नग्नस्य कृते भवन्तः अधिकान् आकर्षकवर्णान् उपयोक्तुं शक्नुवन्ति, तथा च उत्पादस्य परिमाणेन अतिशयेन कर्तुं न बिभेयुः । अत्र केचन तान्त्रिकभेदाः सन्ति : १.

  • भवन्तः सघनतरं स्वरं उपयोक्तुं शक्नुवन्ति। इस पर ब्रोंजर या मूर्तिकार लगाएं। अस्मिन् सति लज्जनस्य आवश्यकता नास्ति। भवन्तः चित्रस्य पूरकं हाइलाइटरस्य साहाय्येन कर्तुं शक्नुवन्ति, यत् नासिकायां, गण्डास्थिषु च अग्रभागे पृष्ठे च प्रयोक्तव्यम् ।
  • नेत्रमेकअपस्य कृते भवन्तः कृष्णवर्णीयं काजलं चिन्वन्तु, उत्पादं त्यक्तुं आवश्यकता नास्ति। अपि च, भवन्तः बाणैः वा उज्ज्वलतरछायाभिः वा नेत्रेषु बलं दातुं शक्नुवन्ति भिन्नछायामिश्रयित्वा चलपलकस्य सम्पूर्णे क्षेत्रे प्रयोक्तुं शक्नुवन्ति
  • भ्रूभङ्गं उज्ज्वलतरं कर्तुं इष्टं भवति, एतत् पेन्सिलेन भ्रूभङ्गं कृत्वा प्राप्तुं शक्यते। परन्तु स्पष्टानि, ज्यामितीयरेखाः न कुर्वन्तु। अद्यापि सर्वं स्वाभाविकं दृश्यते। Brow gel का प्रयोग करना न भूलें।
  • भवन्तः अधरेषु एव ध्यानं दातुं शक्नुवन्ति। अस्य कृते लिप् ग्लॉस् सर्वदा उत्तमम् अस्ति। परन्तु, यदि भवन्तः अधिकं ध्यानं आकर्षयितुम् इच्छन्ति तर्हि भवन्तः उज्ज्वलतरवर्णानां प्रयोगं कुर्वन्तु। सायं मेकअपस्य कृते अपि कृष्णवर्णीयछायाः अधररञ्जनानि लक्षणीयानि सन्ति ।

यदि वयं सायं नग्नप्रयोगस्य नियमानाम् सारांशं दद्मः तर्हि एतत् ज्ञातुं शक्यते यत् एतत् दिवातः बहु भिन्नं नास्ति । अन्तरं केवलं एतत् यत् भवन्तः अधिकानि अलङ्कारिकप्रसाधनसामग्रीणां उपयोगं कर्तुं शक्नुवन्ति। परन्तु स्वाभाविकता अद्यापि अनुसन्धानं कर्तव्यम्। सायं नग्नरूपं विडियो मध्ये द्रष्टुं शक्यते: https://youtu.be/q_TuYLFyOss

केशवर्णेन मेकअपस्य विशेषताः

प्रत्येकं बालिकायाः ​​एकः निश्चितः मेकअपः भवति। विकल्पः अनेकेषु कारकेषु निर्भरं भवति। एते नेत्रवर्णः, त्वक्वर्णः, केशवर्णः च । अधुना चतुर्णां भिन्नानां केशवर्णानां बालिकानां कृते मेकअपस्य विशेषतानां विषये वदामः।

गोरेणां कृते

नित्यमेकअपस्य कृते एतादृशानां बालिकानां बहु मेकअपस्य उपयोगस्य आवश्यकता नास्ति । अन्यथा तेषां प्रतिबिम्बं अस्वाभाविकं मलिनं च दृश्यते। आवाम् कानिचन युक्तयः साझां कुर्मः:

  • छायासु अधररञ्जने च लघुस्वरं प्राधान्यं ददातु।
  • भ्रूपेन्सिलस्य उपयोगं कर्तुं न शक्नुथ, ततोऽपि काजलस्य उपयोगं कर्तुं न शक्यते। केवलं यदि भ्रूः अतीव लघुः भवति।
  • स्वस्य स्वरं, गोपनीयं च सावधानीपूर्वकं चिनुत। किन्तु यदि त्वचा लघु भवति, केशानां अनुसारं, तर्हि तेषां पृष्ठभूमिविरुद्धं यत्किमपि रक्तं भवति तत् विपरीतरूपेण दृश्यते।
  • ब्लश का प्रयोग करें।
  • अधरस्य कृते अर्धपारदर्शकछायाः चयनं कुर्वन्तु, ये चेरी-टिन्ट्-सहितं सर्वोत्तमरूपेण उपयुक्ताः भवन्ति ।
  • नेत्रों पर ध्यान दें। एतादृशं काजलं चिनुत यत् न केवलं पलकयोः वर्णं दास्यति, अपितु तान् दीर्घं करिष्यति।

गोरेणां कृते नग्नमेकअपं निर्मातुं विडियो निर्देशः: https://youtu.be/5ThwG0JBegA

श्यामलाभ्यः

कृष्णकेशस्वामिनः कृते उज्ज्वलवर्णाः उपयुक्ताः सन्ति । किन्तु नित्यमेकअप-प्रक्रियायां अपि ते उचितरूपेण दृश्यन्ते, न च अत्यन्तं आकर्षकाः भविष्यन्ति । बारीकियां : १.

  • भ्रूभङ्गं प्रति ध्यानं ददातु। यदि भवतः विरलभ्रूः अस्ति, तर्हि श्यामभूरेण पेन्सिलेन लुप्तरोमाणां स्थानं पूरयितुं योग्यं भवति, तत् अधिकं स्वाभाविकं दृश्यते। यदि भवतः स्थूलभ्रूः सन्ति तर्हि जेल् इत्यस्य उपयोगेन तान् स्टाइल् कर्तुं पर्याप्तं भविष्यति।
  • अधरस्य कृते कृष्णवर्णीयछायायाः ग्लोस्, ओष्ठरञ्जनानि च सुयोग्यानि सन्ति । किञ्चित् भूरेण अधरस्य आकृतिः अतीव स्वाभाविकः दृश्यते। परन्तु अधरस्य शेषत्वक्-अन्तरिक्षं चित्रित-समोच्चयेन सह प्रायः सङ्गच्छेत् ।
  • एतादृशानां बालिकानां कृते काजलस्य परिमाणस्य विषये कोऽपि प्रतिबन्धः नास्ति । भवन्तः द्वौ अपि उदारतया पलकयोः दागं कर्तुं शक्नुवन्ति, किञ्चित् उत्पादं च प्रयोक्तुं शक्नुवन्ति।
  • यावत् भवतः गम्भीरः मुँहासेः न भवति तावत् भवतः त्वचां फाउण्डेशनेन आच्छादयितुं कष्टं न कुर्वन्तु। कृष्णकेशानां कारणात् लघुत्वक्दोषाः अप्रत्यक्षाः भवन्ति ।
  • भवन्तः विविधरीत्या नेत्राणां चयनं कर्तुं शक्नुवन्ति। तेषु एकः बाणः ।

श्यामलानां कृते नग्नमेकअपं निर्मातुं विडियो निर्देशः: https://youtu.be/cEVMnHKev4A

कृष्णकेशानां स्त्रियाणां कृते

एतादृशाः बालिकाः भाग्यशालिनः इति वक्तुं शक्यन्ते, यतः तेषां कृते मेकअप-विषये कोऽपि प्रतिबन्धः नास्ति । ते कृष्णस्वरं वा उज्ज्वलं उच्चारणं वा परिहरितुं न शक्नुवन्ति। श्यामकेशाः महिलाः केवलं स्वस्य विशुद्धबाह्यगुणेषु एव ध्यानं दद्युः, एतस्य आधारेण, पूर्वमेव चयनितं मेकअपं कुर्वन्तु।

गोरी-केशानां कृते

गोराकेशानां नित्यमेकअपस्य नियमाः गोरावर्णानां नियमाः सदृशाः सन्ति । उभयोः बालिकयोः शीतलत्वक्प्रकारः भवति । तेषां कृते अत्यन्तं वर्णकयुक्तानां प्रसाधनसामग्रीणां प्रयोगः अनिष्टः इति भावः । परन्तु गोराकेशाः बालिकाः भ्रूभङ्गं पलकं च अधिकं प्रबलतया प्रकाशयितुं शक्नुवन्ति।

विभिन्न त्वचा प्रकारों के लिए मेकअप टिप्स

अन्यः पैरामीटर् यः तदर्थं मेकअपस्य उत्पादानाञ्च चयनं प्रभावितं करोति सः त्वचायाः वर्णप्रकारः अस्ति । केषां छायानां प्रयोगः करणीयः, केषां मेकअप-विधिनाम् उपयोगः करणीयः इति अपि निर्भरं भवति ।

प्रकाशः

प्रायः गोरा चर्मयुक्ताः बालिकाः गोराः गोरा केशाः च भवन्ति । अतः पूर्वोक्ताः नियमाः तेषु प्रवर्तन्ते । आवाम् सूक्ष्मतासु गच्छामः : १.

  • स्वरचयनकाले कृष्णसाधनसाहाय्येन मुखस्य पुनरुत्थानस्य प्रयासस्य आवश्यकता नास्ति । एतत् लज्जनेन सर्वोत्तमम् ।
  • क्रीम ब्लश का प्रयोग करें। ते सुकुमारत्वक् अधिकं पालनं कुर्वन्ति।
  • समोच्चीकरण उत्पादों का प्रयोग न करें। ते त्वचायां अतिकृष्णचिह्नानि त्यजन्ति, यत् हल्के त्वचायां बहु उत्तिष्ठति – दुष्टं दृश्यते।

स्वर्ति

प्रायः कृष्णकेशानां महिलानां श्यामवर्णानां च त्वक् कृष्णवर्णीयं भवति । एतादृशः वर्णप्रकारः सघनतरः भवति, यस्य अर्थः अस्ति यत् तादृशत्वक्स्थे केशिकाः न दृश्यन्ते । अस्य वर्णस्य कारणात् त्वचा कस्यापि मेकअपस्य कृते बहुमुखी भवति ।

  • उज्ज्वलवर्णानां प्रयोगात् न भयम्।
  • हाइलाइटर को प्राथमिकता दें।
  • अधरेषु एव ध्यानं दत्तव्यम्।

तिमिर

तादृशाः उज्ज्वलरूपाः बालिकाः सर्वसाधनाय न योग्याः। तेषां वर्णप्रकारः जटिलः असामान्यः च भवति, परन्तु न न्यूनः आकर्षकः ।

  • नेत्र मेकअप में गहरे रंग की छायाओं का प्रयोग करें। श्वेतस्य समीपे वर्णाः परिहरन्तु।
  • समोच्चयस्य उपयोगं कर्तुं न भयम्। अस्मिन् प्रकारस्य त्वचायां यथासम्भवं प्राकृतिकं दृश्यते ।
  • अधरेषु एव ध्यानं दत्तव्यम्।

नग्न नेत्र रंग

नेत्राणि सर्वदा सर्वप्रथमं ध्यानं आकर्षयन्ति, अतः मेकअपः नेत्रयोः उपरि बलं दत्त्वा तान् अधिकं व्यञ्जकं कर्तुं अर्हति।

नीलस्य धूसरस्य च कृते

एतादृशेषु नेत्रेषु मेकअपेन बहुधा अतिभारं न कुर्वन्तु। वर्णात् ते रूपपृष्ठभूमिं प्रति विशिष्टाः भविष्यन्ति ।

  • प्रकाशः उष्णः च छायाः भवतः नेत्रयोः कृते सर्वोत्तमाः सन्ति : कांस्यं, बेजवर्णं, कॉफी, सुवर्णम्।
  • यदि भवन्तः आईलाइनरस्य उपयोगं कुर्वन्ति तर्हि कृष्णस्य स्थाने भूरेण वर्णं चिनुत। तेन भवन्तः सिलिअरी धारं आकर्षितुं शक्नुवन्ति ।

यदि भवन्तः भ्रूभङ्गं कृष्णतरं स्वरं कुर्वन्ति तर्हि नेत्राणि अधिकं व्यञ्जकं दृश्यन्ते।

नीलनेत्रों के लिए नग्न मेकअप

हरितनेत्रे

एतादृशाः नेत्राणि कठिनतया त्यक्तुं शक्यन्ते, ते प्रायः केनापि वर्णेन बोधयितुं शक्यन्ते। हरितनेत्रेषु किं किं प्रयोक्तव्यम् इति केचन युक्तयः अत्र सन्ति ।

  • उष्ण छायाएँ। ते नेत्रयोः वर्णं समृद्धं कर्तुं साहाय्यं करिष्यन्ति।
  • ब्राउन काजल भवतः नेत्रैः सह सम्यक् सामञ्जस्यं करिष्यति।
  • सायं मेकअप-कार्य्ये रसयुक्तानि अधररञ्जनानि सुयोग्यानि भवन्ति ।

भूरे नेत्रे

तादृशलोचनस्वामिनः उज्ज्वलवर्णेभ्यः न बिभेयुः । ते असामान्यं नीलवर्णीयं नेत्ररेखां सामान्यं कृष्णवर्णीयं च द्वयोः अपि उपयोगं कर्तुं शक्नुवन्ति ।

रोचक नग्न विकल्प

नग्न मेकअप के कई रोचक अनुकूलन हैं। सामान्यतया ते लघुमेकअपतः, यत् केवलं प्राकृतिकसौन्दर्यस्य उपरि बलं ददाति, उज्ज्वलमेकअपपर्यन्तं स्नातकं भवन्ति, यत् चित्रं स्मरणीयं करोति ।

नाजुक मेकअप

मृदुवर्णाः प्रयोक्तव्याः इति कल्प्यते यथा : रजतम्, गुलाबी । प्रायः नेत्रमेकअप-मध्ये लघु-प्रवणता भवति, अनेकेषां वर्णानाम् छायाकरणं भवति । सौम्यमेकअपस्य मुख्यं विशेषता अस्ति यत् प्रयुक्ताः सर्वे वर्णाः विसृष्टाः भवन्ति ।

हल्का मेकअप

अन्येषु शब्देषु दैनिकमेकअप इति वक्तुं शक्यते । अतः सौन्दर्यप्रसाधनस्य न्यूनतमं प्रयोगः सुच्यते । यह केवल काजल, भ्रू जेल एवं पेन्सिल, गोपनीय, पेन्सिल एवं ओष्ठ चमक हो सकता है।

लघुमेकअपस्य मुख्यं कार्यं मुखस्य विशेषताः स्वस्य मूलरूपेण त्यक्त्वा किञ्चित् प्रकाशयितुं भवति ।

उज्ज्वल मेकअप

एषः मेकअपः अलङ्कारिकप्रसाधनप्रयोगे सीमां न जानाति। एकस्मिन् समये उत्पादानाम्, वर्णानाञ्च बहवः संयोजनानि उपयोक्तुं शक्यन्ते । एतादृशे मेकअप-मध्ये उज्ज्वल-असामान्य-वर्णानां प्रयोगः भवति येषां दैनिक-मेकअप-मध्ये स्थानं नास्ति । नीलोष्णगुलाबी हरितबकाइनरक्तनीलवर्णः । एतेषु केऽपि वर्णाः छायाश्च नेत्रयोः अधरयोः च दृश्यन्ते ।

बाणैः सह

बाणाः कस्यापि मेकअपस्य अनुकूलतां कर्तुं शक्यन्ते। ते सर्वथा सार्वत्रिकाः सन्ति। कृष्णबाणदर्शने सर्वे अभ्यस्ताः सन्ति, परन्तु ते किमपि वर्णं भवितुम् अर्हन्ति । सौम्यस्य लघुस्य च मेकअपस्य कृते भवन्तः भूरेण बाणान् कर्तुं शक्नुवन्ति । प्रायः ते छायानां वा पेन्सिलस्य वा साहाय्येन क्रियन्ते । उज्ज्वलमेकअपे बाणाः प्रायः अभिन्नभागः भवन्ति । सामान्यकृष्णदीर्घबाणानां अतिरिक्तं नीलवर्णं वा हरितं वा बाणं रोचते ।

सेक्विन के साथ

मेकअप-मध्ये प्रायः ग्लिटरः न दृश्यते । एतत् न्याय्यं यत् ते प्रत्येकं मेकअपस्य कृते न उपयुक्ताः सन्ति। भिन्न-भिन्न-आकारस्य सेक्विन्स् सन्ति- १.

  • लघु अपि नित्यं कृते उपयुक्ताः भवितुम् अर्हन्ति, सायं मेकअपं न वक्तव्यम्।
  • परन्तु विशेषानुष्ठानानां कृते मेकअपमध्ये एव बृहत् सेक्विन् उपयुक्ताः भविष्यन्ति।

स्वेदेन सह

पोटल – सुवर्ण पन्नी। श्रृङ्खलायां तादृशसामग्रीणां प्रयोगः प्रवृत्तिः जातः अस्ति । पोटल् अतीव आकर्षकं दृश्यते, अतः चित्राय एकं विशेषतां दातुं शक्नोति । प्रायः प्रयोक्तुं घटं लघुखण्डेषु विदार्य नारिकेलेण सह संलग्नं भवति । पोटल के साथ मेकअप का वीडियो उदाहरण: https://youtu.be/SsWM-L5KBvs

व्यक्तिगत भागों पर नग्न उच्चारण बनाना

प्रभावशालिनः दृश्यते इति महत्त्वपूर्णप्रसङ्गेषु उज्ज्वलमेकअपं धारयितुं न आवश्यकम्। विशेषमुखविशेषेषु ध्यानं दत्त्वा एतत् सुलभतया प्राप्तुं शक्यते ।

मुखं

सामान्यतः हल्के मेकअप के साथ, ध्यान मुख पर अर्थात् त्वचा पर होता है। एतदर्थं भवतः आवश्यकता अस्ति : १.

  • एकं आधारं प्रयोजयन्तु यत् भवतः त्वचायाः सर्वाणि दोषाणि सम्यक् गोपयति।
  • contouring इति । स्वर के अवशोषण के बाद लगाएं। ब्रशतः अतिरिक्तं उत्पादं अवश्यं हिलायन्तु येन सम्यक् कृतानि मुखस्य विशेषताः मृदुः प्राकृतिकाः च दृश्यन्ते।
  • लज्जनम् । अतीव महत्त्वपूर्णं सोपानं यत् मुखं पुनः सजीवं करिष्यति।

अधरः

अधरेषु बलं बहुधा द्रष्टुं शक्यते। परन्तु बहवः जनाः मन्यन्ते यत् एतत् केवलं रक्ताधरस्य साहाय्येन एव प्राप्तुं शक्यते। न तथा सर्वथा। अधरेषु ध्यानं दत्तुं शक्नोति : १.

  • दर्प। विशेषतः यदि तस्मिन् सेक्विनस्य बिन्दुः भवति।
  • उज्ज्वल अधररञ्जन। गुलाबी एवं प्रवाल ओष्ठक स्वच्छ मुख पर शानदार दिखाई देंगे।
  • कृष्णा अधररञ्जनानि। विशेषतः एतादृशैः अधररञ्जकैः स्लाविकरूपयुक्तानां बालिकानां अधरं विशिष्टं भविष्यति ।

नेत्राः

मेकअपं प्रयोक्तुं नेत्राणां डिजाइनं महत्त्वं दत्त्वा सर्वदा उत्तमः विकल्पः भवति। एतत् निम्नलिखितसाधनानाम् उपयोगेन कर्तुं शक्यते ।

  • उज्ज्वल छायाएँ।
  • बाणाः ।
  • मिथ्या पलकाः ।

भ्रूभङ्गः

भ्रूः किमपि मेकअपं वर्धयितुं वा नाशयितुं वा शक्नोति। ते एव सम्पूर्णं मेकअपं अखण्डतां ददति। भ्रूभङ्गस्य उपरि बलं एतादृशं कर्तुं शक्यते।

  • असामान्य स्टाइलिंग।
  • भ्रूभङ्गं लघु कुरुत।

परन्तु एतादृशाः पद्धतयः प्रतिदिनस्य कृते मेकअप-क्षेत्रे स्थानं न प्राप्नुयुः।

नग्न मेकअप भिन्नताएँ

नग्नमेकअपः कस्मिंश्चित् वर्णेन कर्तुं शक्यते। तत्सह बिम्बं नीरसं समानप्रकारस्य च न प्रतीयते।

गुलाबी रंगों में

एतादृशः मेकअपः अतीव सौम्यः भविष्यति यदि बहुधा वर्णकयुक्तानि उत्पादनानि न प्रयोज्यन्ते। गोरीत्वक्युक्तानां बालिकानां कृते सर्वोत्तमम्। ब्लशः प्रमुखा भूमिकां निर्वहति। अपि च, अधररञ्जकेन, गुलाबीछायाभिः च लक्ष्यं प्राप्तुं शक्यते ।
गुलाबी नग्न मेकअप

आरुक

आड़ू छाया हरितनेत्रैः सह सम्यक् गच्छति। कृष्णाक्षीणां बालिकानां कृते अपि आकर्षकं दृश्यते। यह मेकअप एक सार्वभौमिक समाधान है, यह किसी भी अवसर के लिए उपयुक्त है। आड़ूछाया चलितपक्ष्मणि प्रयोजयेत् । भवन्तः एतत् विषमरूपेण कर्तुं शक्नुवन्ति अर्थात् नेत्रस्य बाह्यकोणे अधिकं धनं प्रयोक्तुं शक्नुवन्ति । एकः अभिन्नः भागः कांस्यम् अस्ति । गण्डास्थिषु प्रयोजयेत् लघुगत्या ।
आड़ू नग्न श्रृंगार

पिङ्गल

Brown nude सर्वेषां बालिकानां कृते उपयुक्तम् अस्ति। गोरीबालिकानां कृते सः अधरं नेत्रं च सहितं सर्वथा सर्वेषु विषयेषु अप्रत्यक्षतया उच्चारणं कर्तुं समर्थः भविष्यति । भूरेण छायाः मुख्यतया पलकस्य क्रीजस्य उपरि प्रयोजिताः भवन्ति, अधिकप्रभावाय अधः पलकस्य उपरि किञ्चित् रङ्गं कुर्वन्तु । अधरं कृष्णवर्णीयेन पेन्सिलेन प्रकाशितं भवति, यत् किनारेषु आकर्षयति । ततोऽभ्यन्तरं कृष्णाधरं न तु अतिवर्णकम् ।
भूरे रंग के नग्न मेकअप

शैत्यम्‌

एतादृशं मेकअपं शान्तम् अपि वक्तुं शक्यते । तस्मिन् उच्चारणबिन्दवः नास्ति, सर्वं सामञ्जस्यपूर्णं दृश्यते। प्रायः तस्य कृते लघुवर्णाः उपयुज्यन्ते । छायानां कृते रजतं शुक्लं च भवितुम् अर्हति । अधरं प्रायः केवलं कान्तिना आच्छादितं भवति।
शीत नग्न मेकअप

उष्णम्‌

अस्मिन् प्रकारे नग्नं गुलाबी, आड़ू मेकअपं च मिश्रयति । प्रायः एवं प्रयुक्तं भवति- १.

  • पलकस्य क्रिजस्य बाह्यकोणस्य च छायायाः आड़ूवर्णीयं वा बेजवर्णीयं वा छायां प्रयोज्यते ।
  • हल्के गुलाबी ओष्ठकं उत्तमं दृश्यते।
  • ब्लशः अनिवार्यः अस्ति। ते केवलं उष्णं प्रतिबिम्बं निर्मान्ति।गर्म नग्न मेकअप

हल्के नग्न मेकअप लगाते समय मुख्य त्रुटियाँ

लघु नग्न मेकअप का मुख्य उद्देश्य मेकअप नहीं की भ्रम पैदा करना है। अत्रैव मेकअप-दोषाः आगच्छन्ति-

  • अस्य मेकअपस्य उद्देश्यं विस्मरन्तः बालिकाः यथासम्भवं मेकअपं कर्तुं प्रयतन्ते । ते उज्ज्वल अधररञ्जनस्य उपयोगं कुर्वन्ति, बाणानि आकर्षयन्ति।
  • प्रबल सघन स्वर। एतेन कोमलताप्रतीतेः बाधा भवति, यतः त्वक् महती आधारस्य कारणेन गुरुरूपेण दृश्यते ।
  • यदि भवतः समस्याग्रस्तत्वक् अस्ति तर्हि लघु मेकअप भवतः अनुकूलं न भविष्यति। तेन सर्वारुणत्वं विना विपाकं गोपनं न सम्भवति ।

योग्यं नग्नमेकअपं चयनं कृत्वा भवन्तः मेकअपस्य चिन्ता न कुर्वन्ति, भवन्तः सर्वदा अप्रतिरोध्यरूपेण दृश्यन्ते।

Rate author
Lets makeup
Add a comment